Declension table of vidhūta

Deva

MasculineSingularDualPlural
Nominativevidhūtaḥ vidhūtau vidhūtāḥ
Vocativevidhūta vidhūtau vidhūtāḥ
Accusativevidhūtam vidhūtau vidhūtān
Instrumentalvidhūtena vidhūtābhyām vidhūtaiḥ vidhūtebhiḥ
Dativevidhūtāya vidhūtābhyām vidhūtebhyaḥ
Ablativevidhūtāt vidhūtābhyām vidhūtebhyaḥ
Genitivevidhūtasya vidhūtayoḥ vidhūtānām
Locativevidhūte vidhūtayoḥ vidhūteṣu

Compound vidhūta -

Adverb -vidhūtam -vidhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria