Declension table of ?vidhutatriliṅgā

Deva

FeminineSingularDualPlural
Nominativevidhutatriliṅgā vidhutatriliṅge vidhutatriliṅgāḥ
Vocativevidhutatriliṅge vidhutatriliṅge vidhutatriliṅgāḥ
Accusativevidhutatriliṅgām vidhutatriliṅge vidhutatriliṅgāḥ
Instrumentalvidhutatriliṅgayā vidhutatriliṅgābhyām vidhutatriliṅgābhiḥ
Dativevidhutatriliṅgāyai vidhutatriliṅgābhyām vidhutatriliṅgābhyaḥ
Ablativevidhutatriliṅgāyāḥ vidhutatriliṅgābhyām vidhutatriliṅgābhyaḥ
Genitivevidhutatriliṅgāyāḥ vidhutatriliṅgayoḥ vidhutatriliṅgānām
Locativevidhutatriliṅgāyām vidhutatriliṅgayoḥ vidhutatriliṅgāsu

Adverb -vidhutatriliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria