सुबन्तावली ?विधुतत्रिलिङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाविधुतत्रिलिङ्गा विधुतत्रिलिङ्गे विधुतत्रिलिङ्गाः
सम्बोधनम्विधुतत्रिलिङ्गे विधुतत्रिलिङ्गे विधुतत्रिलिङ्गाः
द्वितीयाविधुतत्रिलिङ्गाम् विधुतत्रिलिङ्गे विधुतत्रिलिङ्गाः
तृतीयाविधुतत्रिलिङ्गया विधुतत्रिलिङ्गाभ्याम् विधुतत्रिलिङ्गाभिः
चतुर्थीविधुतत्रिलिङ्गायै विधुतत्रिलिङ्गाभ्याम् विधुतत्रिलिङ्गाभ्यः
पञ्चमीविधुतत्रिलिङ्गायाः विधुतत्रिलिङ्गाभ्याम् विधुतत्रिलिङ्गाभ्यः
षष्ठीविधुतत्रिलिङ्गायाः विधुतत्रिलिङ्गयोः विधुतत्रिलिङ्गानाम्
सप्तमीविधुतत्रिलिङ्गायाम् विधुतत्रिलिङ्गयोः विधुतत्रिलिङ्गासु

अव्यय ॰विधुतत्रिलिङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria