Declension table of ?vidhukrānta

Deva

MasculineSingularDualPlural
Nominativevidhukrāntaḥ vidhukrāntau vidhukrāntāḥ
Vocativevidhukrānta vidhukrāntau vidhukrāntāḥ
Accusativevidhukrāntam vidhukrāntau vidhukrāntān
Instrumentalvidhukrāntena vidhukrāntābhyām vidhukrāntaiḥ vidhukrāntebhiḥ
Dativevidhukrāntāya vidhukrāntābhyām vidhukrāntebhyaḥ
Ablativevidhukrāntāt vidhukrāntābhyām vidhukrāntebhyaḥ
Genitivevidhukrāntasya vidhukrāntayoḥ vidhukrāntānām
Locativevidhukrānte vidhukrāntayoḥ vidhukrānteṣu

Compound vidhukrānta -

Adverb -vidhukrāntam -vidhukrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria