सुबन्तावली ?विधुक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाविधुक्रान्तः विधुक्रान्तौ विधुक्रान्ताः
सम्बोधनम्विधुक्रान्त विधुक्रान्तौ विधुक्रान्ताः
द्वितीयाविधुक्रान्तम् विधुक्रान्तौ विधुक्रान्तान्
तृतीयाविधुक्रान्तेन विधुक्रान्ताभ्याम् विधुक्रान्तैः विधुक्रान्तेभिः
चतुर्थीविधुक्रान्ताय विधुक्रान्ताभ्याम् विधुक्रान्तेभ्यः
पञ्चमीविधुक्रान्तात् विधुक्रान्ताभ्याम् विधुक्रान्तेभ्यः
षष्ठीविधुक्रान्तस्य विधुक्रान्तयोः विधुक्रान्तानाम्
सप्तमीविधुक्रान्ते विधुक्रान्तयोः विधुक्रान्तेषु

समास विधुक्रान्त

अव्यय ॰विधुक्रान्तम् ॰विधुक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria