Declension table of ?vidhirasāyanadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevidhirasāyanadūṣaṇam vidhirasāyanadūṣaṇe vidhirasāyanadūṣaṇāni
Vocativevidhirasāyanadūṣaṇa vidhirasāyanadūṣaṇe vidhirasāyanadūṣaṇāni
Accusativevidhirasāyanadūṣaṇam vidhirasāyanadūṣaṇe vidhirasāyanadūṣaṇāni
Instrumentalvidhirasāyanadūṣaṇena vidhirasāyanadūṣaṇābhyām vidhirasāyanadūṣaṇaiḥ
Dativevidhirasāyanadūṣaṇāya vidhirasāyanadūṣaṇābhyām vidhirasāyanadūṣaṇebhyaḥ
Ablativevidhirasāyanadūṣaṇāt vidhirasāyanadūṣaṇābhyām vidhirasāyanadūṣaṇebhyaḥ
Genitivevidhirasāyanadūṣaṇasya vidhirasāyanadūṣaṇayoḥ vidhirasāyanadūṣaṇānām
Locativevidhirasāyanadūṣaṇe vidhirasāyanadūṣaṇayoḥ vidhirasāyanadūṣaṇeṣu

Compound vidhirasāyanadūṣaṇa -

Adverb -vidhirasāyanadūṣaṇam -vidhirasāyanadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria