सुबन्तावली ?विधिरसायनदूषण

Roma

नपुंसकम्एकद्विबहु
प्रथमाविधिरसायनदूषणम् विधिरसायनदूषणे विधिरसायनदूषणानि
सम्बोधनम्विधिरसायनदूषण विधिरसायनदूषणे विधिरसायनदूषणानि
द्वितीयाविधिरसायनदूषणम् विधिरसायनदूषणे विधिरसायनदूषणानि
तृतीयाविधिरसायनदूषणेन विधिरसायनदूषणाभ्याम् विधिरसायनदूषणैः
चतुर्थीविधिरसायनदूषणाय विधिरसायनदूषणाभ्याम् विधिरसायनदूषणेभ्यः
पञ्चमीविधिरसायनदूषणात् विधिरसायनदूषणाभ्याम् विधिरसायनदूषणेभ्यः
षष्ठीविधिरसायनदूषणस्य विधिरसायनदूषणयोः विधिरसायनदूषणानाम्
सप्तमीविधिरसायनदूषणे विधिरसायनदूषणयोः विधिरसायनदूषणेषु

समास विधिरसायनदूषण

अव्यय ॰विधिरसायनदूषणम् ॰विधिरसायनदूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria