Declension table of ?vidhavāvivāhakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativevidhavāvivāhakhaṇḍanam vidhavāvivāhakhaṇḍane vidhavāvivāhakhaṇḍanāni
Vocativevidhavāvivāhakhaṇḍana vidhavāvivāhakhaṇḍane vidhavāvivāhakhaṇḍanāni
Accusativevidhavāvivāhakhaṇḍanam vidhavāvivāhakhaṇḍane vidhavāvivāhakhaṇḍanāni
Instrumentalvidhavāvivāhakhaṇḍanena vidhavāvivāhakhaṇḍanābhyām vidhavāvivāhakhaṇḍanaiḥ
Dativevidhavāvivāhakhaṇḍanāya vidhavāvivāhakhaṇḍanābhyām vidhavāvivāhakhaṇḍanebhyaḥ
Ablativevidhavāvivāhakhaṇḍanāt vidhavāvivāhakhaṇḍanābhyām vidhavāvivāhakhaṇḍanebhyaḥ
Genitivevidhavāvivāhakhaṇḍanasya vidhavāvivāhakhaṇḍanayoḥ vidhavāvivāhakhaṇḍanānām
Locativevidhavāvivāhakhaṇḍane vidhavāvivāhakhaṇḍanayoḥ vidhavāvivāhakhaṇḍaneṣu

Compound vidhavāvivāhakhaṇḍana -

Adverb -vidhavāvivāhakhaṇḍanam -vidhavāvivāhakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria