सुबन्तावली ?विधवाविवाहखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाविधवाविवाहखण्डनम् विधवाविवाहखण्डने विधवाविवाहखण्डनानि
सम्बोधनम्विधवाविवाहखण्डन विधवाविवाहखण्डने विधवाविवाहखण्डनानि
द्वितीयाविधवाविवाहखण्डनम् विधवाविवाहखण्डने विधवाविवाहखण्डनानि
तृतीयाविधवाविवाहखण्डनेन विधवाविवाहखण्डनाभ्याम् विधवाविवाहखण्डनैः
चतुर्थीविधवाविवाहखण्डनाय विधवाविवाहखण्डनाभ्याम् विधवाविवाहखण्डनेभ्यः
पञ्चमीविधवाविवाहखण्डनात् विधवाविवाहखण्डनाभ्याम् विधवाविवाहखण्डनेभ्यः
षष्ठीविधवाविवाहखण्डनस्य विधवाविवाहखण्डनयोः विधवाविवाहखण्डनानाम्
सप्तमीविधवाविवाहखण्डने विधवाविवाहखण्डनयोः विधवाविवाहखण्डनेषु

समास विधवाविवाहखण्डन

अव्यय ॰विधवाविवाहखण्डनम् ॰विधवाविवाहखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria