Declension table of ?vidhamana

Deva

MasculineSingularDualPlural
Nominativevidhamanaḥ vidhamanau vidhamanāḥ
Vocativevidhamana vidhamanau vidhamanāḥ
Accusativevidhamanam vidhamanau vidhamanān
Instrumentalvidhamanena vidhamanābhyām vidhamanaiḥ vidhamanebhiḥ
Dativevidhamanāya vidhamanābhyām vidhamanebhyaḥ
Ablativevidhamanāt vidhamanābhyām vidhamanebhyaḥ
Genitivevidhamanasya vidhamanayoḥ vidhamanānām
Locativevidhamane vidhamanayoḥ vidhamaneṣu

Compound vidhamana -

Adverb -vidhamanam -vidhamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria