सुबन्तावली ?विधमन

Roma

पुमान्एकद्विबहु
प्रथमाविधमनः विधमनौ विधमनाः
सम्बोधनम्विधमन विधमनौ विधमनाः
द्वितीयाविधमनम् विधमनौ विधमनान्
तृतीयाविधमनेन विधमनाभ्याम् विधमनैः विधमनेभिः
चतुर्थीविधमनाय विधमनाभ्याम् विधमनेभ्यः
पञ्चमीविधमनात् विधमनाभ्याम् विधमनेभ्यः
षष्ठीविधमनस्य विधमनयोः विधमनानाम्
सप्तमीविधमने विधमनयोः विधमनेषु

समास विधमन

अव्यय ॰विधमनम् ॰विधमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria