Declension table of ?vidhamacūḍā

Deva

FeminineSingularDualPlural
Nominativevidhamacūḍā vidhamacūḍe vidhamacūḍāḥ
Vocativevidhamacūḍe vidhamacūḍe vidhamacūḍāḥ
Accusativevidhamacūḍām vidhamacūḍe vidhamacūḍāḥ
Instrumentalvidhamacūḍayā vidhamacūḍābhyām vidhamacūḍābhiḥ
Dativevidhamacūḍāyai vidhamacūḍābhyām vidhamacūḍābhyaḥ
Ablativevidhamacūḍāyāḥ vidhamacūḍābhyām vidhamacūḍābhyaḥ
Genitivevidhamacūḍāyāḥ vidhamacūḍayoḥ vidhamacūḍānām
Locativevidhamacūḍāyām vidhamacūḍayoḥ vidhamacūḍāsu

Adverb -vidhamacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria