सुबन्तावली ?विधमचूडा

Roma

स्त्रीएकद्विबहु
प्रथमाविधमचूडा विधमचूडे विधमचूडाः
सम्बोधनम्विधमचूडे विधमचूडे विधमचूडाः
द्वितीयाविधमचूडाम् विधमचूडे विधमचूडाः
तृतीयाविधमचूडया विधमचूडाभ्याम् विधमचूडाभिः
चतुर्थीविधमचूडायै विधमचूडाभ्याम् विधमचूडाभ्यः
पञ्चमीविधमचूडायाः विधमचूडाभ्याम् विधमचूडाभ्यः
षष्ठीविधमचूडायाः विधमचूडयोः विधमचूडानाम्
सप्तमीविधमचूडायाम् विधमचूडयोः विधमचूडासु

अव्यय ॰विधमचूडम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria