Declension table of vidhṛti

Deva

MasculineSingularDualPlural
Nominativevidhṛtiḥ vidhṛtī vidhṛtayaḥ
Vocativevidhṛte vidhṛtī vidhṛtayaḥ
Accusativevidhṛtim vidhṛtī vidhṛtīn
Instrumentalvidhṛtinā vidhṛtibhyām vidhṛtibhiḥ
Dativevidhṛtaye vidhṛtibhyām vidhṛtibhyaḥ
Ablativevidhṛteḥ vidhṛtibhyām vidhṛtibhyaḥ
Genitivevidhṛteḥ vidhṛtyoḥ vidhṛtīnām
Locativevidhṛtau vidhṛtyoḥ vidhṛtiṣu

Compound vidhṛti -

Adverb -vidhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria