Declension table of vidhṛtāyudha

Deva

MasculineSingularDualPlural
Nominativevidhṛtāyudhaḥ vidhṛtāyudhau vidhṛtāyudhāḥ
Vocativevidhṛtāyudha vidhṛtāyudhau vidhṛtāyudhāḥ
Accusativevidhṛtāyudham vidhṛtāyudhau vidhṛtāyudhān
Instrumentalvidhṛtāyudhena vidhṛtāyudhābhyām vidhṛtāyudhaiḥ vidhṛtāyudhebhiḥ
Dativevidhṛtāyudhāya vidhṛtāyudhābhyām vidhṛtāyudhebhyaḥ
Ablativevidhṛtāyudhāt vidhṛtāyudhābhyām vidhṛtāyudhebhyaḥ
Genitivevidhṛtāyudhasya vidhṛtāyudhayoḥ vidhṛtāyudhānām
Locativevidhṛtāyudhe vidhṛtāyudhayoḥ vidhṛtāyudheṣu

Compound vidhṛtāyudha -

Adverb -vidhṛtāyudham -vidhṛtāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria