Declension table of ?vidagdhavacana

Deva

MasculineSingularDualPlural
Nominativevidagdhavacanaḥ vidagdhavacanau vidagdhavacanāḥ
Vocativevidagdhavacana vidagdhavacanau vidagdhavacanāḥ
Accusativevidagdhavacanam vidagdhavacanau vidagdhavacanān
Instrumentalvidagdhavacanena vidagdhavacanābhyām vidagdhavacanaiḥ
Dativevidagdhavacanāya vidagdhavacanābhyām vidagdhavacanebhyaḥ
Ablativevidagdhavacanāt vidagdhavacanābhyām vidagdhavacanebhyaḥ
Genitivevidagdhavacanasya vidagdhavacanayoḥ vidagdhavacanānām
Locativevidagdhavacane vidagdhavacanayoḥ vidagdhavacaneṣu

Compound vidagdhavacana -

Adverb -vidagdhavacanam -vidagdhavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria