सुबन्तावली ?विदग्धवचन

Roma

पुमान्एकद्विबहु
प्रथमाविदग्धवचनः विदग्धवचनौ विदग्धवचनाः
सम्बोधनम्विदग्धवचन विदग्धवचनौ विदग्धवचनाः
द्वितीयाविदग्धवचनम् विदग्धवचनौ विदग्धवचनान्
तृतीयाविदग्धवचनेन विदग्धवचनाभ्याम् विदग्धवचनैः विदग्धवचनेभिः
चतुर्थीविदग्धवचनाय विदग्धवचनाभ्याम् विदग्धवचनेभ्यः
पञ्चमीविदग्धवचनात् विदग्धवचनाभ्याम् विदग्धवचनेभ्यः
षष्ठीविदग्धवचनस्य विदग्धवचनयोः विदग्धवचनानाम्
सप्तमीविदग्धवचने विदग्धवचनयोः विदग्धवचनेषु

समास विदग्धवचन

अव्यय ॰विदग्धवचनम् ॰विदग्धवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria