Declension table of ?vidagdhaparivṛddhatā

Deva

FeminineSingularDualPlural
Nominativevidagdhaparivṛddhatā vidagdhaparivṛddhate vidagdhaparivṛddhatāḥ
Vocativevidagdhaparivṛddhate vidagdhaparivṛddhate vidagdhaparivṛddhatāḥ
Accusativevidagdhaparivṛddhatām vidagdhaparivṛddhate vidagdhaparivṛddhatāḥ
Instrumentalvidagdhaparivṛddhatayā vidagdhaparivṛddhatābhyām vidagdhaparivṛddhatābhiḥ
Dativevidagdhaparivṛddhatāyai vidagdhaparivṛddhatābhyām vidagdhaparivṛddhatābhyaḥ
Ablativevidagdhaparivṛddhatāyāḥ vidagdhaparivṛddhatābhyām vidagdhaparivṛddhatābhyaḥ
Genitivevidagdhaparivṛddhatāyāḥ vidagdhaparivṛddhatayoḥ vidagdhaparivṛddhatānām
Locativevidagdhaparivṛddhatāyām vidagdhaparivṛddhatayoḥ vidagdhaparivṛddhatāsu

Adverb -vidagdhaparivṛddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria