सुबन्तावली ?विदग्धपरिवृद्धता

Roma

स्त्रीएकद्विबहु
प्रथमाविदग्धपरिवृद्धता विदग्धपरिवृद्धते विदग्धपरिवृद्धताः
सम्बोधनम्विदग्धपरिवृद्धते विदग्धपरिवृद्धते विदग्धपरिवृद्धताः
द्वितीयाविदग्धपरिवृद्धताम् विदग्धपरिवृद्धते विदग्धपरिवृद्धताः
तृतीयाविदग्धपरिवृद्धतया विदग्धपरिवृद्धताभ्याम् विदग्धपरिवृद्धताभिः
चतुर्थीविदग्धपरिवृद्धतायै विदग्धपरिवृद्धताभ्याम् विदग्धपरिवृद्धताभ्यः
पञ्चमीविदग्धपरिवृद्धतायाः विदग्धपरिवृद्धताभ्याम् विदग्धपरिवृद्धताभ्यः
षष्ठीविदग्धपरिवृद्धतायाः विदग्धपरिवृद्धतयोः विदग्धपरिवृद्धतानाम्
सप्तमीविदग्धपरिवृद्धतायाम् विदग्धपरिवृद्धतयोः विदग्धपरिवृद्धतासु

अव्यय ॰विदग्धपरिवृद्धतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria