Declension table of vicitrita

Deva

MasculineSingularDualPlural
Nominativevicitritaḥ vicitritau vicitritāḥ
Vocativevicitrita vicitritau vicitritāḥ
Accusativevicitritam vicitritau vicitritān
Instrumentalvicitritena vicitritābhyām vicitritaiḥ vicitritebhiḥ
Dativevicitritāya vicitritābhyām vicitritebhyaḥ
Ablativevicitritāt vicitritābhyām vicitritebhyaḥ
Genitivevicitritasya vicitritayoḥ vicitritānām
Locativevicitrite vicitritayoḥ vicitriteṣu

Compound vicitrita -

Adverb -vicitritam -vicitritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria