Declension table of vicitravīrya

Deva

MasculineSingularDualPlural
Nominativevicitravīryaḥ vicitravīryau vicitravīryāḥ
Vocativevicitravīrya vicitravīryau vicitravīryāḥ
Accusativevicitravīryam vicitravīryau vicitravīryān
Instrumentalvicitravīryeṇa vicitravīryābhyām vicitravīryaiḥ vicitravīryebhiḥ
Dativevicitravīryāya vicitravīryābhyām vicitravīryebhyaḥ
Ablativevicitravīryāt vicitravīryābhyām vicitravīryebhyaḥ
Genitivevicitravīryasya vicitravīryayoḥ vicitravīryāṇām
Locativevicitravīrye vicitravīryayoḥ vicitravīryeṣu

Compound vicitravīrya -

Adverb -vicitravīryam -vicitravīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria