Declension table of ?vicitrāṅga

Deva

MasculineSingularDualPlural
Nominativevicitrāṅgaḥ vicitrāṅgau vicitrāṅgāḥ
Vocativevicitrāṅga vicitrāṅgau vicitrāṅgāḥ
Accusativevicitrāṅgam vicitrāṅgau vicitrāṅgān
Instrumentalvicitrāṅgeṇa vicitrāṅgābhyām vicitrāṅgaiḥ vicitrāṅgebhiḥ
Dativevicitrāṅgāya vicitrāṅgābhyām vicitrāṅgebhyaḥ
Ablativevicitrāṅgāt vicitrāṅgābhyām vicitrāṅgebhyaḥ
Genitivevicitrāṅgasya vicitrāṅgayoḥ vicitrāṅgāṇām
Locativevicitrāṅge vicitrāṅgayoḥ vicitrāṅgeṣu

Compound vicitrāṅga -

Adverb -vicitrāṅgam -vicitrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria