सुबन्तावली ?विचित्राङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाविचित्राङ्गः विचित्राङ्गौ विचित्राङ्गाः
सम्बोधनम्विचित्राङ्ग विचित्राङ्गौ विचित्राङ्गाः
द्वितीयाविचित्राङ्गम् विचित्राङ्गौ विचित्राङ्गान्
तृतीयाविचित्राङ्गेण विचित्राङ्गाभ्याम् विचित्राङ्गैः विचित्राङ्गेभिः
चतुर्थीविचित्राङ्गाय विचित्राङ्गाभ्याम् विचित्राङ्गेभ्यः
पञ्चमीविचित्राङ्गात् विचित्राङ्गाभ्याम् विचित्राङ्गेभ्यः
षष्ठीविचित्राङ्गस्य विचित्राङ्गयोः विचित्राङ्गाणाम्
सप्तमीविचित्राङ्गे विचित्राङ्गयोः विचित्राङ्गेषु

समास विचित्राङ्ग

अव्यय ॰विचित्राङ्गम् ॰विचित्राङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria