Declension table of vicintya

Deva

NeuterSingularDualPlural
Nominativevicintyam vicintye vicintyāni
Vocativevicintya vicintye vicintyāni
Accusativevicintyam vicintye vicintyāni
Instrumentalvicintyena vicintyābhyām vicintyaiḥ
Dativevicintyāya vicintyābhyām vicintyebhyaḥ
Ablativevicintyāt vicintyābhyām vicintyebhyaḥ
Genitivevicintyasya vicintyayoḥ vicintyānām
Locativevicintye vicintyayoḥ vicintyeṣu

Compound vicintya -

Adverb -vicintyam -vicintyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria