Declension table of ?vicikitsārthīya

Deva

MasculineSingularDualPlural
Nominativevicikitsārthīyaḥ vicikitsārthīyau vicikitsārthīyāḥ
Vocativevicikitsārthīya vicikitsārthīyau vicikitsārthīyāḥ
Accusativevicikitsārthīyam vicikitsārthīyau vicikitsārthīyān
Instrumentalvicikitsārthīyena vicikitsārthīyābhyām vicikitsārthīyaiḥ vicikitsārthīyebhiḥ
Dativevicikitsārthīyāya vicikitsārthīyābhyām vicikitsārthīyebhyaḥ
Ablativevicikitsārthīyāt vicikitsārthīyābhyām vicikitsārthīyebhyaḥ
Genitivevicikitsārthīyasya vicikitsārthīyayoḥ vicikitsārthīyānām
Locativevicikitsārthīye vicikitsārthīyayoḥ vicikitsārthīyeṣu

Compound vicikitsārthīya -

Adverb -vicikitsārthīyam -vicikitsārthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria