सुबन्तावली ?विचिकित्सार्थीय

Roma

पुमान्एकद्विबहु
प्रथमाविचिकित्सार्थीयः विचिकित्सार्थीयौ विचिकित्सार्थीयाः
सम्बोधनम्विचिकित्सार्थीय विचिकित्सार्थीयौ विचिकित्सार्थीयाः
द्वितीयाविचिकित्सार्थीयम् विचिकित्सार्थीयौ विचिकित्सार्थीयान्
तृतीयाविचिकित्सार्थीयेन विचिकित्सार्थीयाभ्याम् विचिकित्सार्थीयैः विचिकित्सार्थीयेभिः
चतुर्थीविचिकित्सार्थीयाय विचिकित्सार्थीयाभ्याम् विचिकित्सार्थीयेभ्यः
पञ्चमीविचिकित्सार्थीयात् विचिकित्सार्थीयाभ्याम् विचिकित्सार्थीयेभ्यः
षष्ठीविचिकित्सार्थीयस्य विचिकित्सार्थीययोः विचिकित्सार्थीयानाम्
सप्तमीविचिकित्सार्थीये विचिकित्सार्थीययोः विचिकित्सार्थीयेषु

समास विचिकित्सार्थीय

अव्यय ॰विचिकित्सार्थीयम् ॰विचिकित्सार्थीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria