Declension table of vicetas

Deva

NeuterSingularDualPlural
Nominativevicetaḥ vicetasī vicetāṃsi
Vocativevicetaḥ vicetasī vicetāṃsi
Accusativevicetaḥ vicetasī vicetāṃsi
Instrumentalvicetasā vicetobhyām vicetobhiḥ
Dativevicetase vicetobhyām vicetobhyaḥ
Ablativevicetasaḥ vicetobhyām vicetobhyaḥ
Genitivevicetasaḥ vicetasoḥ vicetasām
Locativevicetasi vicetasoḥ vicetaḥsu

Compound vicetas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria