Declension table of ?vicayana

Deva

NeuterSingularDualPlural
Nominativevicayanam vicayane vicayanāni
Vocativevicayana vicayane vicayanāni
Accusativevicayanam vicayane vicayanāni
Instrumentalvicayanena vicayanābhyām vicayanaiḥ
Dativevicayanāya vicayanābhyām vicayanebhyaḥ
Ablativevicayanāt vicayanābhyām vicayanebhyaḥ
Genitivevicayanasya vicayanayoḥ vicayanānām
Locativevicayane vicayanayoḥ vicayaneṣu

Compound vicayana -

Adverb -vicayanam -vicayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria