सुबन्तावली ?विचयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाविचयनम् विचयने विचयनानि
सम्बोधनम्विचयन विचयने विचयनानि
द्वितीयाविचयनम् विचयने विचयनानि
तृतीयाविचयनेन विचयनाभ्याम् विचयनैः
चतुर्थीविचयनाय विचयनाभ्याम् विचयनेभ्यः
पञ्चमीविचयनात् विचयनाभ्याम् विचयनेभ्यः
षष्ठीविचयनस्य विचयनयोः विचयनानाम्
सप्तमीविचयने विचयनयोः विचयनेषु

समास विचयन

अव्यय ॰विचयनम् ॰विचयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria