Declension table of ?vicārārthasamāgama

Deva

MasculineSingularDualPlural
Nominativevicārārthasamāgamaḥ vicārārthasamāgamau vicārārthasamāgamāḥ
Vocativevicārārthasamāgama vicārārthasamāgamau vicārārthasamāgamāḥ
Accusativevicārārthasamāgamam vicārārthasamāgamau vicārārthasamāgamān
Instrumentalvicārārthasamāgamena vicārārthasamāgamābhyām vicārārthasamāgamaiḥ vicārārthasamāgamebhiḥ
Dativevicārārthasamāgamāya vicārārthasamāgamābhyām vicārārthasamāgamebhyaḥ
Ablativevicārārthasamāgamāt vicārārthasamāgamābhyām vicārārthasamāgamebhyaḥ
Genitivevicārārthasamāgamasya vicārārthasamāgamayoḥ vicārārthasamāgamānām
Locativevicārārthasamāgame vicārārthasamāgamayoḥ vicārārthasamāgameṣu

Compound vicārārthasamāgama -

Adverb -vicārārthasamāgamam -vicārārthasamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria