सुबन्तावली ?विचारार्थसमागम

Roma

पुमान्एकद्विबहु
प्रथमाविचारार्थसमागमः विचारार्थसमागमौ विचारार्थसमागमाः
सम्बोधनम्विचारार्थसमागम विचारार्थसमागमौ विचारार्थसमागमाः
द्वितीयाविचारार्थसमागमम् विचारार्थसमागमौ विचारार्थसमागमान्
तृतीयाविचारार्थसमागमेन विचारार्थसमागमाभ्याम् विचारार्थसमागमैः विचारार्थसमागमेभिः
चतुर्थीविचारार्थसमागमाय विचारार्थसमागमाभ्याम् विचारार्थसमागमेभ्यः
पञ्चमीविचारार्थसमागमात् विचारार्थसमागमाभ्याम् विचारार्थसमागमेभ्यः
षष्ठीविचारार्थसमागमस्य विचारार्थसमागमयोः विचारार्थसमागमानाम्
सप्तमीविचारार्थसमागमे विचारार्थसमागमयोः विचारार्थसमागमेषु

समास विचारार्थसमागम

अव्यय ॰विचारार्थसमागमम् ॰विचारार्थसमागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria