Declension table of ?vicākaśat

Deva

NeuterSingularDualPlural
Nominativevicākaśat vicākaśantī vicākaśatī vicākaśanti
Vocativevicākaśat vicākaśantī vicākaśatī vicākaśanti
Accusativevicākaśat vicākaśantī vicākaśatī vicākaśanti
Instrumentalvicākaśatā vicākaśadbhyām vicākaśadbhiḥ
Dativevicākaśate vicākaśadbhyām vicākaśadbhyaḥ
Ablativevicākaśataḥ vicākaśadbhyām vicākaśadbhyaḥ
Genitivevicākaśataḥ vicākaśatoḥ vicākaśatām
Locativevicākaśati vicākaśatoḥ vicākaśatsu

Adverb -vicākaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria