सुबन्तावली ?विचाकशत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविचाकशत् विचाकशन्ती विचाकशती विचाकशन्ति
सम्बोधनम्विचाकशत् विचाकशन्ती विचाकशती विचाकशन्ति
द्वितीयाविचाकशत् विचाकशन्ती विचाकशती विचाकशन्ति
तृतीयाविचाकशता विचाकशद्भ्याम् विचाकशद्भिः
चतुर्थीविचाकशते विचाकशद्भ्याम् विचाकशद्भ्यः
पञ्चमीविचाकशतः विचाकशद्भ्याम् विचाकशद्भ्यः
षष्ठीविचाकशतः विचाकशतोः विचाकशताम्
सप्तमीविचाकशति विचाकशतोः विचाकशत्सु

अव्यय ॰विचाकशतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria