Declension table of ?vibudhasakha

Deva

MasculineSingularDualPlural
Nominativevibudhasakhaḥ vibudhasakhau vibudhasakhāḥ
Vocativevibudhasakha vibudhasakhau vibudhasakhāḥ
Accusativevibudhasakham vibudhasakhau vibudhasakhān
Instrumentalvibudhasakhena vibudhasakhābhyām vibudhasakhaiḥ vibudhasakhebhiḥ
Dativevibudhasakhāya vibudhasakhābhyām vibudhasakhebhyaḥ
Ablativevibudhasakhāt vibudhasakhābhyām vibudhasakhebhyaḥ
Genitivevibudhasakhasya vibudhasakhayoḥ vibudhasakhānām
Locativevibudhasakhe vibudhasakhayoḥ vibudhasakheṣu

Compound vibudhasakha -

Adverb -vibudhasakham -vibudhasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria