सुबन्तावली ?विबुधसख

Roma

पुमान्एकद्विबहु
प्रथमाविबुधसखः विबुधसखौ विबुधसखाः
सम्बोधनम्विबुधसख विबुधसखौ विबुधसखाः
द्वितीयाविबुधसखम् विबुधसखौ विबुधसखान्
तृतीयाविबुधसखेन विबुधसखाभ्याम् विबुधसखैः विबुधसखेभिः
चतुर्थीविबुधसखाय विबुधसखाभ्याम् विबुधसखेभ्यः
पञ्चमीविबुधसखात् विबुधसखाभ्याम् विबुधसखेभ्यः
षष्ठीविबुधसखस्य विबुधसखयोः विबुधसखानाम्
सप्तमीविबुधसखे विबुधसखयोः विबुधसखेषु

समास विबुधसख

अव्यय ॰विबुधसखम् ॰विबुधसखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria