Declension table of ?vibudhācārya

Deva

MasculineSingularDualPlural
Nominativevibudhācāryaḥ vibudhācāryau vibudhācāryāḥ
Vocativevibudhācārya vibudhācāryau vibudhācāryāḥ
Accusativevibudhācāryam vibudhācāryau vibudhācāryān
Instrumentalvibudhācāryeṇa vibudhācāryābhyām vibudhācāryaiḥ vibudhācāryebhiḥ
Dativevibudhācāryāya vibudhācāryābhyām vibudhācāryebhyaḥ
Ablativevibudhācāryāt vibudhācāryābhyām vibudhācāryebhyaḥ
Genitivevibudhācāryasya vibudhācāryayoḥ vibudhācāryāṇām
Locativevibudhācārye vibudhācāryayoḥ vibudhācāryeṣu

Compound vibudhācārya -

Adverb -vibudhācāryam -vibudhācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria