सुबन्तावली ?विबुधाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाविबुधाचार्यः विबुधाचार्यौ विबुधाचार्याः
सम्बोधनम्विबुधाचार्य विबुधाचार्यौ विबुधाचार्याः
द्वितीयाविबुधाचार्यम् विबुधाचार्यौ विबुधाचार्यान्
तृतीयाविबुधाचार्येण विबुधाचार्याभ्याम् विबुधाचार्यैः विबुधाचार्येभिः
चतुर्थीविबुधाचार्याय विबुधाचार्याभ्याम् विबुधाचार्येभ्यः
पञ्चमीविबुधाचार्यात् विबुधाचार्याभ्याम् विबुधाचार्येभ्यः
षष्ठीविबुधाचार्यस्य विबुधाचार्ययोः विबुधाचार्याणाम्
सप्तमीविबुधाचार्ये विबुधाचार्ययोः विबुधाचार्येषु

समास विबुधाचार्य

अव्यय ॰विबुधाचार्यम् ॰विबुधाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria