Declension table of vibhūtimat

Deva

MasculineSingularDualPlural
Nominativevibhūtimān vibhūtimantau vibhūtimantaḥ
Vocativevibhūtiman vibhūtimantau vibhūtimantaḥ
Accusativevibhūtimantam vibhūtimantau vibhūtimataḥ
Instrumentalvibhūtimatā vibhūtimadbhyām vibhūtimadbhiḥ
Dativevibhūtimate vibhūtimadbhyām vibhūtimadbhyaḥ
Ablativevibhūtimataḥ vibhūtimadbhyām vibhūtimadbhyaḥ
Genitivevibhūtimataḥ vibhūtimatoḥ vibhūtimatām
Locativevibhūtimati vibhūtimatoḥ vibhūtimatsu

Compound vibhūtimat -

Adverb -vibhūtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria