Declension table of ?vibhūtidvādaśī

Deva

FeminineSingularDualPlural
Nominativevibhūtidvādaśī vibhūtidvādaśyau vibhūtidvādaśyaḥ
Vocativevibhūtidvādaśi vibhūtidvādaśyau vibhūtidvādaśyaḥ
Accusativevibhūtidvādaśīm vibhūtidvādaśyau vibhūtidvādaśīḥ
Instrumentalvibhūtidvādaśyā vibhūtidvādaśībhyām vibhūtidvādaśībhiḥ
Dativevibhūtidvādaśyai vibhūtidvādaśībhyām vibhūtidvādaśībhyaḥ
Ablativevibhūtidvādaśyāḥ vibhūtidvādaśībhyām vibhūtidvādaśībhyaḥ
Genitivevibhūtidvādaśyāḥ vibhūtidvādaśyoḥ vibhūtidvādaśīnām
Locativevibhūtidvādaśyām vibhūtidvādaśyoḥ vibhūtidvādaśīṣu

Compound vibhūtidvādaśi - vibhūtidvādaśī -

Adverb -vibhūtidvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria