सुबन्तावली ?विभूतिद्वादशी

Roma

स्त्रीएकद्विबहु
प्रथमाविभूतिद्वादशी विभूतिद्वादश्यौ विभूतिद्वादश्यः
सम्बोधनम्विभूतिद्वादशि विभूतिद्वादश्यौ विभूतिद्वादश्यः
द्वितीयाविभूतिद्वादशीम् विभूतिद्वादश्यौ विभूतिद्वादशीः
तृतीयाविभूतिद्वादश्या विभूतिद्वादशीभ्याम् विभूतिद्वादशीभिः
चतुर्थीविभूतिद्वादश्यै विभूतिद्वादशीभ्याम् विभूतिद्वादशीभ्यः
पञ्चमीविभूतिद्वादश्याः विभूतिद्वादशीभ्याम् विभूतिद्वादशीभ्यः
षष्ठीविभूतिद्वादश्याः विभूतिद्वादश्योः विभूतिद्वादशीनाम्
सप्तमीविभूतिद्वादश्याम् विभूतिद्वादश्योः विभूतिद्वादशीषु

समास विभूतिद्वादशि विभूतिद्वादशी

अव्यय ॰विभूतिद्वादशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria