Declension table of vibhūti

Deva

NeuterSingularDualPlural
Nominativevibhūti vibhūtinī vibhūtīni
Vocativevibhūti vibhūtinī vibhūtīni
Accusativevibhūti vibhūtinī vibhūtīni
Instrumentalvibhūtinā vibhūtibhyām vibhūtibhiḥ
Dativevibhūtine vibhūtibhyām vibhūtibhyaḥ
Ablativevibhūtinaḥ vibhūtibhyām vibhūtibhyaḥ
Genitivevibhūtinaḥ vibhūtinoḥ vibhūtīnām
Locativevibhūtini vibhūtinoḥ vibhūtiṣu

Compound vibhūti -

Adverb -vibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria