Declension table of vibhūṣita

Deva

NeuterSingularDualPlural
Nominativevibhūṣitam vibhūṣite vibhūṣitāni
Vocativevibhūṣita vibhūṣite vibhūṣitāni
Accusativevibhūṣitam vibhūṣite vibhūṣitāni
Instrumentalvibhūṣitena vibhūṣitābhyām vibhūṣitaiḥ
Dativevibhūṣitāya vibhūṣitābhyām vibhūṣitebhyaḥ
Ablativevibhūṣitāt vibhūṣitābhyām vibhūṣitebhyaḥ
Genitivevibhūṣitasya vibhūṣitayoḥ vibhūṣitānām
Locativevibhūṣite vibhūṣitayoḥ vibhūṣiteṣu

Compound vibhūṣita -

Adverb -vibhūṣitam -vibhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria