Declension table of vibhūṣita

Deva

MasculineSingularDualPlural
Nominativevibhūṣitaḥ vibhūṣitau vibhūṣitāḥ
Vocativevibhūṣita vibhūṣitau vibhūṣitāḥ
Accusativevibhūṣitam vibhūṣitau vibhūṣitān
Instrumentalvibhūṣitena vibhūṣitābhyām vibhūṣitaiḥ vibhūṣitebhiḥ
Dativevibhūṣitāya vibhūṣitābhyām vibhūṣitebhyaḥ
Ablativevibhūṣitāt vibhūṣitābhyām vibhūṣitebhyaḥ
Genitivevibhūṣitasya vibhūṣitayoḥ vibhūṣitānām
Locativevibhūṣite vibhūṣitayoḥ vibhūṣiteṣu

Compound vibhūṣita -

Adverb -vibhūṣitam -vibhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria