Declension table of ?vibhūṣaṇodbhāsin

Deva

MasculineSingularDualPlural
Nominativevibhūṣaṇodbhāsī vibhūṣaṇodbhāsinau vibhūṣaṇodbhāsinaḥ
Vocativevibhūṣaṇodbhāsin vibhūṣaṇodbhāsinau vibhūṣaṇodbhāsinaḥ
Accusativevibhūṣaṇodbhāsinam vibhūṣaṇodbhāsinau vibhūṣaṇodbhāsinaḥ
Instrumentalvibhūṣaṇodbhāsinā vibhūṣaṇodbhāsibhyām vibhūṣaṇodbhāsibhiḥ
Dativevibhūṣaṇodbhāsine vibhūṣaṇodbhāsibhyām vibhūṣaṇodbhāsibhyaḥ
Ablativevibhūṣaṇodbhāsinaḥ vibhūṣaṇodbhāsibhyām vibhūṣaṇodbhāsibhyaḥ
Genitivevibhūṣaṇodbhāsinaḥ vibhūṣaṇodbhāsinoḥ vibhūṣaṇodbhāsinām
Locativevibhūṣaṇodbhāsini vibhūṣaṇodbhāsinoḥ vibhūṣaṇodbhāsiṣu

Compound vibhūṣaṇodbhāsi -

Adverb -vibhūṣaṇodbhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria