सुबन्तावली ?विभूषणोद्भासिन्

Roma

पुमान्एकद्विबहु
प्रथमाविभूषणोद्भासी विभूषणोद्भासिनौ विभूषणोद्भासिनः
सम्बोधनम्विभूषणोद्भासिन् विभूषणोद्भासिनौ विभूषणोद्भासिनः
द्वितीयाविभूषणोद्भासिनम् विभूषणोद्भासिनौ विभूषणोद्भासिनः
तृतीयाविभूषणोद्भासिना विभूषणोद्भासिभ्याम् विभूषणोद्भासिभिः
चतुर्थीविभूषणोद्भासिने विभूषणोद्भासिभ्याम् विभूषणोद्भासिभ्यः
पञ्चमीविभूषणोद्भासिनः विभूषणोद्भासिभ्याम् विभूषणोद्भासिभ्यः
षष्ठीविभूषणोद्भासिनः विभूषणोद्भासिनोः विभूषणोद्भासिनाम्
सप्तमीविभूषणोद्भासिनि विभूषणोद्भासिनोः विभूषणोद्भासिषु

समास विभूषणोद्भासि

अव्यय ॰विभूषणोद्भासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria