Declension table of vibhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevibhūṣaṇam vibhūṣaṇe vibhūṣaṇāni
Vocativevibhūṣaṇa vibhūṣaṇe vibhūṣaṇāni
Accusativevibhūṣaṇam vibhūṣaṇe vibhūṣaṇāni
Instrumentalvibhūṣaṇena vibhūṣaṇābhyām vibhūṣaṇaiḥ
Dativevibhūṣaṇāya vibhūṣaṇābhyām vibhūṣaṇebhyaḥ
Ablativevibhūṣaṇāt vibhūṣaṇābhyām vibhūṣaṇebhyaḥ
Genitivevibhūṣaṇasya vibhūṣaṇayoḥ vibhūṣaṇānām
Locativevibhūṣaṇe vibhūṣaṇayoḥ vibhūṣaṇeṣu

Compound vibhūṣaṇa -

Adverb -vibhūṣaṇam -vibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria