Declension table of vibhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativevibhūṣaṇaḥ vibhūṣaṇau vibhūṣaṇāḥ
Vocativevibhūṣaṇa vibhūṣaṇau vibhūṣaṇāḥ
Accusativevibhūṣaṇam vibhūṣaṇau vibhūṣaṇān
Instrumentalvibhūṣaṇena vibhūṣaṇābhyām vibhūṣaṇaiḥ vibhūṣaṇebhiḥ
Dativevibhūṣaṇāya vibhūṣaṇābhyām vibhūṣaṇebhyaḥ
Ablativevibhūṣaṇāt vibhūṣaṇābhyām vibhūṣaṇebhyaḥ
Genitivevibhūṣaṇasya vibhūṣaṇayoḥ vibhūṣaṇānām
Locativevibhūṣaṇe vibhūṣaṇayoḥ vibhūṣaṇeṣu

Compound vibhūṣaṇa -

Adverb -vibhūṣaṇam -vibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria