Declension table of vibhuja

Deva

MasculineSingularDualPlural
Nominativevibhujaḥ vibhujau vibhujāḥ
Vocativevibhuja vibhujau vibhujāḥ
Accusativevibhujam vibhujau vibhujān
Instrumentalvibhujena vibhujābhyām vibhujaiḥ vibhujebhiḥ
Dativevibhujāya vibhujābhyām vibhujebhyaḥ
Ablativevibhujāt vibhujābhyām vibhujebhyaḥ
Genitivevibhujasya vibhujayoḥ vibhujānām
Locativevibhuje vibhujayoḥ vibhujeṣu

Compound vibhuja -

Adverb -vibhujam -vibhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria