Declension table of ?vibhrāntaśīla

Deva

MasculineSingularDualPlural
Nominativevibhrāntaśīlaḥ vibhrāntaśīlau vibhrāntaśīlāḥ
Vocativevibhrāntaśīla vibhrāntaśīlau vibhrāntaśīlāḥ
Accusativevibhrāntaśīlam vibhrāntaśīlau vibhrāntaśīlān
Instrumentalvibhrāntaśīlena vibhrāntaśīlābhyām vibhrāntaśīlaiḥ vibhrāntaśīlebhiḥ
Dativevibhrāntaśīlāya vibhrāntaśīlābhyām vibhrāntaśīlebhyaḥ
Ablativevibhrāntaśīlāt vibhrāntaśīlābhyām vibhrāntaśīlebhyaḥ
Genitivevibhrāntaśīlasya vibhrāntaśīlayoḥ vibhrāntaśīlānām
Locativevibhrāntaśīle vibhrāntaśīlayoḥ vibhrāntaśīleṣu

Compound vibhrāntaśīla -

Adverb -vibhrāntaśīlam -vibhrāntaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria