सुबन्तावली ?विभ्रान्तशील

Roma

पुमान्एकद्विबहु
प्रथमाविभ्रान्तशीलः विभ्रान्तशीलौ विभ्रान्तशीलाः
सम्बोधनम्विभ्रान्तशील विभ्रान्तशीलौ विभ्रान्तशीलाः
द्वितीयाविभ्रान्तशीलम् विभ्रान्तशीलौ विभ्रान्तशीलान्
तृतीयाविभ्रान्तशीलेन विभ्रान्तशीलाभ्याम् विभ्रान्तशीलैः विभ्रान्तशीलेभिः
चतुर्थीविभ्रान्तशीलाय विभ्रान्तशीलाभ्याम् विभ्रान्तशीलेभ्यः
पञ्चमीविभ्रान्तशीलात् विभ्रान्तशीलाभ्याम् विभ्रान्तशीलेभ्यः
षष्ठीविभ्रान्तशीलस्य विभ्रान्तशीलयोः विभ्रान्तशीलानाम्
सप्तमीविभ्रान्तशीले विभ्रान्तशीलयोः विभ्रान्तशीलेषु

समास विभ्रान्तशील

अव्यय ॰विभ्रान्तशीलम् ॰विभ्रान्तशीलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria